Text 15

Text

teṣāṁ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛṅgaḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti.

Synonyms

tesam—all those sons; varṣeṣu—in the tracts of land; sima-girayaḥ—border mountains; nadyah ca—as well as rivers; abhijñātāḥ—known; sapta—seven; sapta—seven; eva—certainly; cakraḥ—Cakra; catuh-śṛṅgaḥ—Catuḥ-śṛṅga; kapilaḥ—Kapila; citra-kutah—Citrakūṭa; devānīkaḥ—Devānīka; ūrdhva-roma—Ūrdhvaromā; draviṇaḥ—Draviṇa; iti—thus; rasa-kulyā—Ramakulyā; madhu-kulyā—Madhukulyā; mitra-vindā—Mitravindā; śruta-vindā—Śrutavindā; deva-garbha—Devagarbhā; ghṛta-cyuta—Ghṛtacyutā; mantra-mala—Mantramālā; iti—thus. 

Translation

In those seven islands there are seven boundary mountains, known as Cakra, Catuḥśṛṅga, Kapila, Citrakūṭa, Devānīka, Ūrdhvaromā and Draviṇa. There are also seven rivers, known as Ramakulyā, Madhukulyā, Mitravindā, Śrutavindā, Devagarbhā, Ghṛtacyutā and Mantramālā. 

Task Runner