Text 10

Text

teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti; anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi.

Synonyms

teṣu—in those tracts of land; varsa-adrayaḥ—mountains; nadyah ca—as well as rivers; sapta eva—seven in number; abhijñātāḥ—understood; svarasaḥ—Svarasa; sata-śṛṅgaḥ—Śataśṛṅga; vama-devah—Vāmadeva; kundaḥ—Kunda; mukundaḥ—Mukunda; puṣpa-varsah—Puṣpa-varṣa; sahasra-srutih—Sahasra-śruti; iti—thus; anumatiḥ—Anumati; sinīvālī—Sinīvālī; sarasvatī—Sarasvatī; kuhū—Kuhū; rajani—Rajanī; nanda—Nandā; raka—Rākā; iti—thus. 

Translation

In those tracts of land there are seven mountains—Svarasa, Śataśṛṅga, Vāmadeva, Kunda, Mukunda, Puṣpa-varṣa and Sahasra-śruti. There are also seven rivers—Anumati, Sinīvālī, Sarasvatī, Kuhū, Rajanī, Nandā and Rākā. They are still existing. 

Task Runner