Text 17-18

Text

etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti; candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ.

Synonyms

etāsām—of all these; apah—water; bhāratyaḥ—of Bhārata-varṣa (India); prajah—the residents; namabhih—by the names; eva—only; punantīnām—are purifying; ātmanā—by the mind; ca—also; upaspṛśanti—touch; candra-vasa—Candravasā; tamra-parṇī—Tāmraparṇī; avaṭodā—Avaṭodā; krta-mala—Kṛtamālā; vaihāyasī—Vaihāyasī; kāverī—Kāverī; veṇī—Veṇī; payasvinī—Payasvinī; śarkarāvartā—Śarkarāvartā; tuṅga-bhadra—Tuṅgabhadrā; krsna-veṇyā—Kṛṣṇāveṇyā; bhima-rathī—Bhīmarathī; godāvarī—Godāvarī; nirvindhyā—Nirvindhyā; payoṣṇī—Payoṣṇī; tāpī—Tāpī; revā—Revā; surasā—Surasā; narmadā—Narmadā; carmaṇvatī—Carmaṇvatī; sindhuḥ—Sindhu; andhah—Andha; śoṇaḥ—Śoṇa; ca—and; nadau—two rivers; maha-nadī—Mahānadī; veda-smrtih—Vedasmṛti; rsi-kulyā—Ṛṣikulyā; tri-sama—Trisāmā; kauśikī—Kauśikī; mandākinī—Mandākinī; yamunā—Yamunā; sarasvatī—Sarasvatī; dṛṣadvatī—Dṛṣadvatī; gomatī—Gomatī; sarayū—Sarayū; rodhasvatī—Rodhasvatī; saptavatī—Saptavatī; suṣomā—Suṣomā; sata-drūḥ—Śatadrū; candrabhāgā—Candrabhāgā; marudvṛdhā—Marudvṛdhā; vitastā—Vitastā; asiknī—Asiknī; visva—Viśvā; iti—thus; maha-nadyah—big rivers. 

Translation

Two of the rivers—the Brahmaputra and the Śoṇa—are called nadas, or main rivers. These are other great rivers that are very prominent: Candravasā, Tāmraparṇī, Avaṭodā, Kṛtamālā, Vaihāyasī, Kāverī, Veṇī, Payasvinī, Śarkarāvartā, Tuṅgabhadrā, Kṛṣṇāveṇyā, Bhīmarathī, Godāvarī, Nirvindhyā, Payoṣṇī, Tāpī, Revā, Surasā, Narmadā, Carmaṇvatī, Mahānadī, Vedasmṛti, Ṛṣikulyā, Trisāmā, Kauśikī, Mandākinī, Yamunā, Sarasvatī, Dṛṣadvatī, Gomatī, Sarayū, Rodhasvatī, Saptavatī, Suṣomā, Śatadrū, Candrabhāgā, Marudvṛdhā, Vitastā, Asiknī and Viśvā. The inhabitants of Bhārata-varṣa are purified because they always remember these rivers. Sometimes they chant the names of these rivers as mantras, and sometimes they go directly to the rivers to touch them and bathe in them. Thus the inhabitants of Bhārata-varṣa become purified. 

Purport

All these rivers are transcendental. Therefore one can be purified by remembering them, touching them or bathing in them. This practice is still going on. 

Task Runner