Text 16

SB 5.19.16

Text

bhārate ‘py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ.

Synonyms

bhārate—in the land of Bhārata-varṣa; api—also; asmin—in this; varṣe—tract of land; sarit—rivers; sailah—mountains; santi—there are; bahavah—many; malayaḥ—Malaya; mangala-prasthaḥ—Maṅgala-prastha; mainākaḥ—Maināka; tri-kutah—Trikūṭa; rsabhah—Ṛṣabha; kūṭakaḥ—Kūṭaka; kollakaḥ—Kollaka; sahyaḥ—Sahya; devagiriḥ—Devagiri; ṛṣya-mūkaḥ—Ṛṣyamūka; sri-sailah—Śrī-śaila; veṅkaṭaḥ—Veṅkaṭa; mahendraḥ—Mahendra; vāri-dharah—Vāridhāra; vindhyaḥ—Vindhya; śuktimān—Śuktimān; ṛkṣa-giriḥ—Ṛkṣagiri; pāriyātraḥ—Pāriyātra; droṇaḥ—Droṇa; citra-kutah—Citrakūṭa; govardhanaḥ—Govardhana; raivatakaḥ—Raivataka; kakubhaḥ—Kakubha; nīlaḥ—Nīla; gokāmukhaḥ—Gokāmukha; indrakīlaḥ—Indrakīla; kama-giriḥ—Kāmagiri; iti—thus; ca—and; anye—others; ca—also; sata-sahasraśaḥ—many hundreds and thousands; sailah—mountains; tesam—of them; nitamba-prabhavah—born of the slopes; nadah—big rivers; nadyah—small rivers; ca—and; santi—there are; asaṅkhyātāḥ—innumerable. 

Translation

In the tract of land known as Bhārata-varṣa, as in Ilāvṛta-varṣa, there are many mountains and rivers. Some of the mountains are known as Malaya, Maṅgala-prastha, Maināka, Trikūṭa, Ṛṣabha, Kūṭaka, Kollaka, Sahya, Devagiri, Ṛṣyamūka, Śrī-śaila, Veṅkaṭa, Mahendra, Vāridhāra, Vindhya, Śuktimān, Ṛkṣagiri, Pāriyātra, Droṇa, Citrakūṭa, Govardhana, Raivataka, Kakubha, Nīla, Gokāmukha, Indrakīla and Kāmagiri. Besides these, there are many other hills, with many large and small rivers flowing from their slopes. 

Task Runner