Text 34

Text

duhitaraṁ corjasvatīṁ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā.

Synonyms

duhitaram—the daughter; ca—also; ūrjasvatīm—Ūrjasvatī; nama—named; uśanase—unto the great sage Uśanā (Śukrācārya); prāyacchat—he gave; yasyām—unto whom; āsīt—there was; devayānī—Devayānī; nama—named; kavya-suta—the daughter of Śukrācārya. 

Translation

King Priyavrata then gave his daughter, Ūrjasvatī, in marriage to Śukrācārya, who begot in her a daughter named Devayānī. 

Task Runner