Text 25

SB 5.1.25

Text

āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ.

Synonyms

āgnīdhra—Āgnīdhra; idhma-jihva—Idhmajihva; yajna-bahu—Yajñabāhu; maha-vīra—Mahāvīra; hiraṇya-retah—Hiraṇyaretā; ghṛtapṛṣṭha—Ghṛtapṛṣṭha; savana—Savana; medha-tithi—Medhātithi; vītihotra—Vītihotra; kavayaḥ—and Kavi; iti—thus; sarve—all these; eva—certainly; agni—of the demigod controlling fire; nāmānaḥ—names. 

Translation

The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god. 

Task Runner