Text 48

मैत्रेय उवाच
इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् ।
कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥४८॥

Text

maitreya uvāca
iti dakṣaḥ kavir yajñaṁ
bhadra rudrābhimarśitam
kīrtyamāne hṛṣīkeśe
sanninye yajña-bhāvane

Synonyms

maitreyaḥ—Maitreya; uvāca—said; iti—thus; dakṣaḥ—Dakṣa; kaviḥ—being purified in consciousness; yajñam—the sacrifice; bhadra—O Vidura; rudra-abhimarśitam—devastated by Vīrabhadra; kirtya-mane—being glorified; hṛṣīkeśe—Hṛṣīkeśa (Lord Viṣṇu); sanninye—arranged for restarting; yajna-bhavane—the protector of sacrifice. 

Translation

Śrī Maitreya said: After Lord Viṣṇu was glorified by all present, Dakṣa, his consciousness purified, arranged to begin again the yajña which had been devastated by the followers of Lord Śiva. 

Task Runner