SB 4.7.48

मैत्रेय उवाच
इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् ।
कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥४८॥

Text

maitreya uvāca
iti dakṣaḥ kavir yajñaṁ
bhadra rudrābhimarśitam
kīrtyamāne hṛṣīkeśe
sanninye yajña-bhāvane

Synonyms

maitreyaḥ—Maitreya; uvāca—said; iti—thus; dakṣaḥ—Dakṣa; kaviḥ—being purified in consciousness; yajñam—the sacrifice; bhadra—O Vidura; rudra-abhimarśitam—devastated by Vīrabhadra; kirtya-mane—being glorified; hṛṣīkeśe—Hṛṣīkeśa (Lord Viṣṇu); sanninye—arranged for restarting; yajna-bhavane—the protector of sacrifice. 

Translation

Śrī Maitreya said: After Lord Viṣṇu was glorified by all present, Dakṣa, his consciousness purified, arranged to begin again the yajña which had been devastated by the followers of Lord Śiva. 

Share with your friends

Task Runner