Text 1

मैत्रेय उवाच
इत्यजेनानुनीतेन भवेन परितुष्यता ।
अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥१॥

Text

maitreya uvāca
ity ajenānunītena
bhavena parituṣyatā
abhyadhāyi mahā-bāho
prahasya śrūyatām iti

Synonyms

maitreyaḥ—Maitreya; uvāca—said; iti—thus; ajena—by Lord Brahmā; anunītena—pacified; bhavena—by Lord Śiva; parituṣyatā—fully satisfied; abhyadhāyi—said; maha-bāho—O Vidura; prahasya—smiling; śrūyatām—listen; iti—thus. 

Translation

The sage Maitreya said: O mighty-armed Vidura, Lord Śiva, being thus pacified by the words of Lord Brahmā, spoke as follows in answer to Lord Brahmā’s request. 

Task Runner