Text 13

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।
प्रातर्मध्यन्दिनं सायमिति ह्यासन्प्रभासुताः ॥१३॥

Text

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ

Synonyms

puṣpārṇasya—of Puṣpārṇa; prabhā—Prabhā; bharya—wife; dosa—Doṣā; ca—also; dve—two; babhūvatuḥ—were; prātaḥ—Prātar; madhyandinam—Madhyandinam; sayam—Sāyam; iti—thus; hi—certainly; asan—were; prabhā-sutah—sons of Prabhā. 

Translation

Puṣpārṇa had two wives, named Prabhā and Doṣā. Prabhā had three sons, named Prātar, Madhyandinam and Sāyam. 

Task Runner