Text 35

एवं स्वायम्भुवः पौत्रमनुशास्य मनुर्ध्रुवम् ।
तेनाभिवन्दितः साकमृषिभिः स्वपुरं ययौ ॥३५॥

Text

evaṁ svāyambhuvaḥ pautram
anuśāsya manur dhruvam
tenābhivanditaḥ sākam
ṛṣibhiḥ sva-puraṁ yayau

Synonyms

evam—thus; svayambhuvah—Lord Svāyambhuva Manu; pautram—to his grandson; anuśāsya—after giving instruction; manuḥ—Lord Manu; dhruvam—to Dhruva Mahārāja; tena—by him; abhivanditaḥ—being offered obeisances to; sākam—together; ṛṣibhiḥ—with the sages; sva-puram—to his own abode; yayau—went. 

Translation

Thus Svāyambhuva Manu, after giving instruction to Dhruva Mahārāja, his grandson, received respectful obeisances from him. Then Lord Manu and the great sages went back to their respective homes. 

Thus end the Bhaktivedanta purports of the Fourth Canto, Eleventh Chapter, of the Śrīmad-Bhāgavatam, entitled “Svāyambhuva Manu Advises Dhruva Mahārāja to Stop Fighting.” 

Task Runner