Text 43

भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत् ।
धातारं च विधातारं श्रियं च भगवत्पराम् ॥४३॥

Text

bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām

Synonyms

bhṛguḥ—the great sage Bhṛgu; khyātyām—in his wife, Khyāti; maha-bhagah—greatly fortunate; patnyām—unto the wife; putrān—sons; ajījanat—gave birth; dhātāram—Dhātā; ca—also; vidhātāram—Vidhātā; sriyam—a daughter named Śrī; ca bhagavat-param—and a great devotee of the Lord. 

Translation

The sage Bhṛgu was highly fortunate. In his wife, known as Khyāti, he begot two sons, named Dhātā and Vidhātā, and one daughter, named Śrī, who was very much devoted to the Supreme Personality of Godhead. 

Task Runner