Text 1

श्रीशुक उवाच
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः ।
प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥१॥

Text

śrī-śuka uvāca
evaṁ bruvāṇaṁ maitreyaṁ
dvaipāyana-suto budhaḥ
prīṇayann iva bhāratyā
viduraḥ pratyabhāṣata

Synonyms

sri-sukah uvāca—Śrī Śukadeva Gosvāmī said; evam—thus; bruvāṇam—speaking; maitreyam—unto the sage. Maitreya; dvaipāyana-sutah—the son of Dvaipāyana; budhah—learned; prīṇayan—in a pleasing manner; iva—as it was; bhāratyā—in the manner of a request; viduraḥ—Vidura; pratyabhāṣata—expressed. 

Translation

Śrī Śukadeva Gosvāmī said: O King, while Maitreya, the great sage, was thus speaking, Vidura, the learned son of Dvaipāyana Vyāsa, expressed a request in a pleasing manner by asking this question. 

Task Runner