विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् ।
त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥३९॥
Text
visasarja tanuṁ tāṁ vai
jyotsnāṁ kāntimatīṁ priyām
ta eva cādaduḥ prītyā
viśvāvasu-purogamāḥ
Synonyms
visasarja—gave up; tanum—form; tam—that; vai—in fact; jyotsnām—moonlight; kānti-matim—shining; priyam—beloved; te—the Gandharvas; eva—certainly; ca—and; ādaduḥ—took possession; prītyā—gladly; viśvāvasu-purah-gamah—headed by Viśvāvasu. ¶
Translation
After that, Brahmā gave up that shining and beloved form of moonlight. Viśvāvasu and other Gandharvas gladly took possession of it. ¶