SB 3.20.39

विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् ।
त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥३९॥

Text

visasarja tanuṁ tāṁ vai
jyotsnāṁ kāntimatīṁ priyām
ta eva cādaduḥ prītyā
viśvāvasu-purogamāḥ

Synonyms

visasarja—gave up; tanum—form; tam—that; vai—in fact; jyotsnām—moonlight; kānti-matim—shining; priyam—beloved; te—the Gandharvas; eva—certainly; ca—and; ādaduḥ—took possession; prītyā—gladly; viśvāvasu-purah-gamah—headed by Viśvāvasu. 

Translation

After that, Brahmā gave up that shining and beloved form of moonlight. Viśvāvasu and other Gandharvas gladly took possession of it. 

Share with your friends

Task Runner