Text 44-45

कश्यप उवाच
कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् ।
भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥४४॥
पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः ।
गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम् ॥४५॥

Text

kaśyapa uvāca
kṛta-śokānutāpena
sadyaḥ pratyavamarśanāt
bhagavaty uru-mānāc ca
bhave mayy api cādarāt

putrasyaiva ca putrāṇāṁ
bhavitaikaḥ satāṁ mataḥ
gāsyanti yad-yaśaḥ śuddhaṁ
bhagavad-yaśasā samam

Synonyms

kaśyapaḥ uvāca—the learned Kaśyapa said; krta-śoka—having lamented; anutāpena—by penitence; sadyaḥ—immediately; pratyavamarśanāt—by proper deliberation; bhagavati—unto the Supreme Personality of Godhead; uru—great; mānāt—adoration; ca—and; bhave—unto Lord Śiva; mayi api—unto me also; ca—and; ādarāt—by respect; putrasya—of the son; eva—certainly; ca—and; putrāṇām—of the sons; bhavita—shall be born; ekaḥ—one; satam—of the devotees; matah—approved; gāsyanti—will broadcast; yat—of whom; yasah—recognition; suddham—transcendental; bhagavat—of the Personality of Godhead; yaśasā—with recognition; samam—equally. 

Translation

The learned Kaśyapa said: Because of your lamentation, penitence and proper deliberation, and also because of your unflinching faith in the Supreme Personality of Godhead and your adoration for Lord Śiva and me, one of the sons [Prahlāda] of your son [Hiraṇyakaśipu] will be an approved devotee of the Lord, and his fame will be broadcast equally with that of the Personality of Godhead. 

Task Runner