Text 2

विदुर उवाच
स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः ।
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥२॥

Text

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

Synonyms

viduraḥ uvāca—Vidura said; saḥ—he; vai—easily; svayambhuvah—Svāyambhuva Manu; samrat—the king of all kings; priyah—dear; putrah—son; svayambhuvah—of Brahmā; pratilabhya—after obtaining; priyam—most loving; patnīm—wife; kim—what; cakara—did; tatah—thereafter; mune—O great sage. 

Translation

Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife? 

Task Runner