Text 56

स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ।
प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत ।
आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ॥५६॥

Text

sa cāpi śatarūpāyāṁ
pañcāpatyāny ajījanat
priyavratottānapādau
tisraḥ kanyāś ca bhārata
ākūtir devahūtiś ca
prasūtir iti sattama

Synonyms

saḥ—he (Manu); ca—also; api—in due course; śatarūpāyām—unto Śatarūpā; panca—five; apatyāni—children; ajījanat—begot; priyavrata—Priyavrata; uttānapādau—Uttānapāda; tisraḥ—three in number; kanyāḥ—daughters; ca—also; bharata—O son of Bharata; ākūtiḥ—Ākūti; devahūtiḥ—Devahūti; ca—and; prasūtiḥ—Prasūti; iti—thus; sattama—O best of all. 

Translation

O son of Bharata, in due course of time he [Manu] begot in Śatarūpā five children—two sons, Priyavrata and Uttānapāda, and three daughters, Ākūti, Devahūti and Prasūti. 

Task Runner