धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका ।
इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥१३॥
Text
dhīr dhṛti-rasalomā ca
niyut sarpir ilāmbikā
irāvatī svadhā dīkṣā
rudrāṇyo rudra te striyaḥ
Synonyms
dhih dhṛti rasala umā niyut sarpiḥ ila ambikā irāvatī svadhā dīkṣā rudrāṇyaḥ—the eleven Rudrāṇīs; rudra—O Rudra; te—unto you; striyah—wives. ¶
Translation
O Rudra, you also have eleven wives, called the Rudrāṇīs, and they are as follows: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā and Dīkṣā. ¶