SB 3.10.25

कङ्कगृध्रबकश्येन भासभल्लूकबर्हिणः ।
हंससारसचक्राह्व काकोलूकादयः खगाः ॥२५॥

Text

kaṅka-gṛdhra-baka-śyena-
bhāsa-bhallūka-barhiṇaḥ
haṁsa-sārasa-cakrāhva-
kākolūkādayaḥ khagāḥ

Synonyms

kanka—heron; gṛdhra—vulture; baka—crane; śyena—hawk; bhasa—the bhāsa; bhallūka—the bhallūka; barhiṇaḥ—the peacock; haṁsa—swan; sarasa—the sārasa; cakrāhva—the cakravāka; kāka—crow; ulūka—owl; ādayaḥ—and others; khagah—the birds. 

Translation

The heron, vulture, crane, hawk, bhāsa, bhallūka, peacock, swan, sārasa, cakravāka, crow, owl and others are the birds. 

Share with your friends

Task Runner