Text 12

SB 1.13.12

इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् ।
यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥१२॥

Text

ity ukto dharma-rājena
sarvaṁ tat samavarṇayat
yathānubhūtaṁ kramaśo
vinā yadu-kula-kṣayam

Synonyms

iti—thus; uktah—being asked; dharma-rājena—by King Yudhiṣṭhira; sarvam—all; tat—that; samavarṇayat—properly described; yathā-anubhūtam—as he experienced; kramaśaḥ—one after another; vina—without; yadu-kula-kṣayam—annihilation of the Yadu dynasty. 

Translation

Thus being questioned by Mahārāja Yudhiṣṭhira, Mahātmā Vidura gradually described everything he had personally experienced, except news of the annihilation of the Yadu dynasty. 

Task Runner