Cc. Madhya 9.91

Text

śrī-raṅga-kṣetre vaise yata vaiṣṇava-brāhmaṇa
eka eka dina sabe kaila nimantraṇa

Synonyms

sri-ranga-kṣetre—in Śrī Raṅga-kṣetra; vaise—residing; yata—all; vaiṣṇava-brahmana—Vaiṣṇava brāhmaṇas; eka eka dina—every day; sabe—all of them; kaila nimantraṇa—invited the Lord. 

Translation

All the Vaiṣṇava brāhmaṇas residing in Śrī Raṅga-kṣetra invited the Lord to their homes. Indeed, He had an invitation every day. 

Task Runner