Cc. Madhya 9.323

Text

tīrtha-yātrā-kathā prabhu sakala kahilā
karṇāmṛta, brahma-saṁhitā,—dui puṅthi dilā

Synonyms

tīrtha-yatra-kathā—topics of His pilgrimage; prabhu—Lord Śrī Caitanya Mahāprabhu; sakala kahila—described everything; karṇāmṛta—the book named Kṛṣṇa-karṇāmṛta; brahma-saṁhitā—the book named Brahma-saṁhitā; dui—two; puṅthi—scriptures; dila—delivered. 

Translation

Śrī Caitanya Mahāprabhu gave Rāmānanda Rāya a vivid description of His travels to the holy places and told him how He had acquired the two books named Kṛṣṇa-karṇāmṛta and Brahma-saṁhitā. The Lord delivered the books to Rāmānanda Rāya. 

Task Runner