Cc. Madhya 9.207

Text

śuniñā prabhura ānandita haila mana
rāmadāsa-viprera kathā ha-ila smaraṇa

Synonyms

śuniñā—hearing; prabhura—of Śrī Caitanya Mahāprabhu; ānandita—very much pleased; haila—became; mana—the mind; rāmadāsa-viprera—of the brāhmaṇa known as Rāmadāsa; kathā—words; ha-ila smaraṇa—He remembered. 

Translation

When Śrī Caitanya Mahāprabhu heard this story, He was very much pleased, and He remembered the words of Rāmadāsa Vipra. 

<<<

Task Runner