Cc. Madhya 9.193

Text

rāvaṇa āsitei sītā antardhāna kaila
rāvaṇera āge māyā-sītā pāṭhāila

Synonyms

rāvaṇa—the demon Rāvaṇa; āsitei—as soon as he arrived; sita—mother Sītā; antardhāna kaila—disappeared; rāvaṇera āge—before the demon Rāvaṇa; maya-sita—illusory, material form of Sītā; pathaila—sent. 

Translation

“As soon as Rāvaṇa arrived before Sītā, she disappeared. Then just to cheat Rāvaṇa she sent an illusory, material form. 

<<<

Task Runner