Cc. Madhya 9.167

Text

paramānanda-purī tāhāṅ rahe catur-māsa
śuni’ mahāprabhu gelā purī-gosāñira pāśa

Synonyms

paramānanda-puri—Paramānanda Purī; tāhāṅ—there; rahe—remained; catur-masa—four months; suni—hearing; mahāprabhu—Śrī Caitanya Mahāprabhu; gela—went; puri—Paramānanda Purī; gosanira—the spiritual master; pāśa—near. 

Translation

Paramānanda Purī was staying at Ṛṣabha Hill during the four months of the rainy season, and when Śrī Caitanya Mahāprabhu heard this, He immediately went to see him. 

<<<

Task Runner