Cc. Madhya 8.253

Text

‘dhyeya-madhye jīvera kartavya kon dhyāna?’
‘rādhā-kṛṣṇa-padāmbuja-dhyāna—pradhāna’

Synonyms

dhyeya-madhye—out of all types of meditation; jīvera—of the living entity; kartavya—the duty; kon—what; dhyāna—meditation; radha-krsna-pada-ambuja—on the lotus feet of Rādhā and Kṛṣṇa; dhyāna—meditation; pradhāna—is the chief. 

Translation

Śrī Caitanya Mahāprabhu further inquired, “Out of many types of meditation, which is required for all living entities?” 

Śrīla Rāmānanda Rāya replied, “The chief duty of every living entity is to meditate upon the lotus feet of Rādhā and Kṛṣṇa.” 

Purport

Śrīmad-Bhāgavatam (1.2.14) states: 

tasmād ekena manasā
bhagavān sātvatāṁ patiḥ
śrotavyaḥ kīrtitavyaś ca
dhyeyaḥ pūjyaś ca nityadā

“[Sūta Gosvāmī replied to the sages headed by Śaunaka:] ‘Everyone should very attentively listen to the pastimes of the Supreme Personality of Godhead. One should glorify His activities and meditate upon Him regularly.’ ” 

Task Runner