Cc. Madhya 6.67

Text

āra dina gopīnātha prabhu sthāne giyā
śayyotthāna daraśana karāila lañā

Synonyms

ara dina—the next day; gopīnātha—Gopīnātha Ācārya; prabhu—of Lord Caitanya Mahāprabhu; sthane—to the place; giya—going; sayya-utthāna—the rising from bed of Lord Jagannātha; daraśana—seeing; karaila—caused; lañā—taking Him. 

Translation

The next day Gopīnātha Ācārya took Lord Caitanya Mahāprabhu to see the early rising of Lord Jagannātha. 

Task Runner