Cc. Madhya 6.64

Text

gopīnāthācāryake kahe sārvabhauma
‘tumi gosāñire lañā karāiha daraśana

Synonyms

gopīnātha-ācāryake—to Gopīnātha Ācārya; kahe—says; sarvabhauma—Sārvabhauma Bhaṭṭācārya; tumi—you; gosāñire—Lord Caitanya Mahāprabhu; lañā—taking; karāiha—make Him do; daraśana—seeing of Lord Jagannātha. 

Translation

Sārvabhauma Bhaṭṭācārya then told Gopīnātha Ācārya, “Take Gosvāmījī and show Him Lord Jagannātha. 

Task Runner