Cc. Madhya 6.280

Text

bhaṭṭācāryera vaiṣṇavatā dekhi’ sarva-jana
prabhuke jānila—‘sākṣāt vrajendra-nandana’

Synonyms

bhaṭṭācāryera—of Sārvabhauma Bhaṭṭācārya; vaiṣṇavatā—clear understanding of Vaiṣṇava philosophy; dekhi—seeing; sarva-jana—all persons; prabhuke—Lord Śrī Caitanya Mahāprabhu; janila—knew; sākṣāt—directly; vrajendra-nandana—Kṛṣṇa, the son of Mahārāja Nanda. 

Translation

Upon seeing transcendental Vaiṣṇavism in Sārvabhauma Bhaṭṭācārya, everyone could understand that Lord Caitanya was none other than Kṛṣṇa, the son of Nanda Mahārāja. 

Share with your friends

Task Runner