Cc. Madhya 6.257

Text

sārvabhauma hailā prabhura bhakta ekatāna
mahāprabhura sevā-vinā nāhi jāne āna

Synonyms

sarvabhauma—Sārvabhauma Bhaṭṭācārya; haila—became; prabhura—of the Lord; bhakta—a devotee; ekatāna—without deviation; mahāprabhura—of Lord Śrī Caitanya Mahāprabhu; seva—service; vina—except; nahi—not; jane—knows; ana—anything else. 

Translation

Indeed, Sārvabhauma Bhaṭṭācārya became an unalloyed devotee of Caitanya Mahāprabhu; he did not know anything but the service of the Lord. 

Share with your friends

Task Runner