Cc. Madhya 6.222

Text

vasite āsana diyā duṅheta vasilā
prasādānna khuli’ prabhu tāṅra hāte dilā

Synonyms

vasite—to sit; asana—carpet; diyā—offering; duṅheta—both of them; vasila—sat down; prasada-anna—the prasāda; khuli—opening; prabhu—Śrī Caitanya Mahāprabhu; tanra—his; hate—in the hand; dila—offered. 

Translation

The Bhaṭṭācārya offered a carpet for the Lord to sit upon, and both of them sat there. Then Śrī Caitanya Mahāprabhu opened the prasāda and placed it in the hands of the Bhaṭṭācārya. 

Share with your friends

Task Runner