Text 199

Text

śuni’ bhaṭṭācāryera mane haila camatkāra
prabhuke kṛṣṇa jāni’ kare āpanā dhikkāra

Synonyms

suni—hearing this; bhaṭṭācāryera—of Sārvabhauma Bhaṭṭācārya; mane—in the mind; haila—there was; camatkāra—wonder; prabhuke—Lord Śrī Caitanya Mahāprabhu; krsna—Lord Kṛṣṇa; jani—accepting as; kare—does; apana—himself; dhikkāra—condemnation. 

Translation

Upon hearing Caitanya Mahāprabhu’s explanation of the ātmārāma verse, Sārvabhauma Bhaṭṭācārya was struck with wonder. He then understood Lord Śrī Caitanya Mahāprabhu to be Kṛṣṇa in person, and he thus condemned himself in the following words. 

Task Runner