Cc. Madhya 6.115

Text

mukunda-sahita kahe bhaṭṭācāryera kathā
bhaṭṭācāryera nindā kare, mane pāñā vyathā

Synonyms

mukunda-sahita—along with Mukunda; kahe—describes; bhaṭṭācāryera kathā—all the words of Sārvabhauma Bhaṭṭācārya; bhaṭṭācāryera—of Sārvabhauma Bhaṭṭācārya; nindā—defamation; kare—does; mane—in the mind; pana—getting; vyatha—some pain. 

Translation

The Bhaṭṭācārya’s statements were discussed before Śrī Caitanya Mahāprabhu. Gopīnātha Ācārya and Mukunda Datta disapproved of the Bhaṭṭācārya’s statements because they caused mental pain. 

Share with your friends

Task Runner