Cc. Madhya 3.64

Text

dui prabhu lañā ācārya gelā bhitara ghare
prasāda dekhiyā prabhura ānanda antare

Synonyms

duiprabhu—the two prabhus (Caitanya Mahāprabhu and Nityānanda Prabhu); lañā—with; ācārya—Advaita Ācārya; gela—went; bhitara—within; ghare—the room; prasada—the prasāda; dekhiyā—seeing; prabhura—of Caitanya Mahāprabhu; ānanda antare—was very pleased within Himself. 

Translation

Advaita Ācārya took Lord Nityānanda Prabhu and Lord Caitanya Mahāprabhu within the room, and the two Lords saw the arrangement of the prasāda. Śrī Caitanya Mahāprabhu was especially very much pleased. 

Purport

Śrī Caitanya Mahāprabhu was pleased because He saw how nicely so many varieties of food were prepared for Kṛṣṇa. Actually all kinds of prasāda are prepared for Kṛṣṇa, not for the people, but the devotees partake of prasāda with great pleasure. 

Task Runner