Text 219

Text

śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa

Synonyms

sri-rupa—Śrīla Rūpa Gosvāmī; raghunātha—Śrīla Raghunātha dāsa Gosvāmī; pade—at the lotus feet; yāra—whose; asa—expectation; caitanya-caritāmṛta—the book named Caitanya-caritāmṛta; kahe—describes; kṛṣṇadāsa—Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī. 

Translation

Praying at the lotus feet of Śrī Rūpa and Śrī Raghunātha, always desiring their mercy, I, Kṛṣṇadāsa, narrate Śrī Caitanya-caritāmṛta, following in their footsteps. 

Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Madhya-līlā, Third Chapter, describing Lord Caitanya Mahāprabhu’s stay at the house of Advaita Ācārya, His acceptance of the sannyāsa order and observation of daily festivals at Advaita Ācārya’s house, His congregationally chanting the holy name of the Lord and His feasting with all the devotees. 

Task Runner