Cc. Madhya 25.24

Text

śrī-kṛṣṇa-caitanya haya ‘sākṣāt nārāyaṇa’
‘vyāsa-sūtrera’ artha karena ati-manorama

Synonyms

sri-krsna-caitanya—Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; haya—is; sākṣāt nārāyaṇa—directly the Supreme Personality of Godhead, Nārāyaṇa; vyāsa-sūtrera—the codes of Vyāsadeva (Vedānta-sūtra); artha karena—He explains; ati-manorama—very nicely. 

Translation

He said, “Śrī Caitanya Mahāprabhu is the Supreme Personality of Godhead, Nārāyaṇa Himself. When He explains the Vedānta-sūtra, He does so very nicely. 

Task Runner