Cc. Madhya 25.1

Text

vaiṣṇavī-kṛtya sannyāsi-
mukhān kāśī-nivāsinaḥ
sanātanaṁ susaṁskṛtya
prabhur nīlādrim āgamat

Synonyms

vaiṣṇavī-kṛtya—making into Vaiṣṇavas; sannyasi-mukhān—headed by the sannyāsīs; kāśī-nivāsinaḥ—the residents of Vārāṇasī; sanātanam—Sanātana Gosvāmī; su-saṁskṛtya—completely purifying; prabhuḥ—Lord Śrī Caitanya Mahāprabhu; nīlādrim—to Jagannātha Purī; agamat—returned. 

Translation

After converting into Vaiṣṇavas all the residents of Vārāṇasī, who were headed by the sannyāsīs, and after completely educating and instructing Sanātana Gosvāmī at Vārāṇasī, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī. 

Task Runner