Text 146

Text

“ātmārāmāś ca api” kare kṛṣṇe ahaitukī bhakti
“munayaḥ santaḥ” iti kṛṣṇa-manane āsakti

Synonyms

atmaramah ca api—self-realized persons also; kare—do; kṛṣṇe—unto Kṛṣṇa; ahaitukī bhakti—unmotivated devotional service; munayaḥ santah—great saintly persons and transcendentalists; iti—thus; krsna-manane—in meditation on Kṛṣṇa; āsakti—attraction. 

Translation

“The six kinds of ātmārāmas render devotional service to Kṛṣṇa without ulterior motives. The words munayaḥ and santaḥ indicate those who are very attached to meditating upon Kṛṣṇa. 

Task Runner