Text 73

Text

pāda-prakṣālana kari’ bhikṣāte vasilā
‘sanātane bhikṣā deha’—miśrere kahilā

Synonyms

pada-prakṣālana—washing the feet; kari—doing; bhikṣāte—to lunch; vasila—sat down; sanātane bhiksa deha—give Sanātana also lunch; miśrere kahila—He asked Tapana Miśra. 

Translation

After washing His feet, Śrī Caitanya Mahāprabhu sat down for lunch. He asked Tapana Miśra to supply Sanātana Gosvāmī lunch also. 

Task Runner