Text 94

Text

śrī-caitanya, nityānanda, advaitādi bhakta-vṛnda,
śire dhari sabāra caraṇa
svarūpa, rūpa, sanātana, raghunāthera śrī-caraṇa,
dhūli karoṅ mastake bhūṣaṇa

Synonyms

sri-caitanya—Śrī Caitanya Mahāprabhu; nityānanda—Lord Nityānanda Prabhu; advaita-ādi bhakta-vrnda—as well as personalities like Advaita Ācārya and all the devotees; śire—on my head; dhari—taking; sabara—of all; carana—the lotus feet; svarupa—Śrīla Svarūpa Dāmodara Gosvāmī; rupa—Śrīla Rūpa Gosvāmī; sanātana—Śrīla Sanātana Gosvāmī; raghunāthera—of Śrīla Raghunātha Gosvāmī; sri-carana—the lotus feet; dhuli—dust; karoṅ—I do; mastake—on my head; bhusana—decoration. 

Translation

According to the paramparā system, I wish to take the dust from the lotus feet of Śrī Caitanya Mahāprabhu, Nityānanda Prabhu, Advaita Prabhu, and all the associates of Śrī Caitanya Mahāprabhu like Svarūpa Dāmodara, Rūpa Gosvāmī, Sanātana Gosvāmī and Raghunātha dāsa Gosvāmī. I wish to take the dust of their lotus feet upon my head. In this way I wish to be blessed with their mercy. 

Task Runner