Cc. Madhya 19.30

Text

tabe tāṅre bāndhi’ rākhi’ karilā gamana
ethā nīlācala haite prabhu calilā vṛndāvana

Synonyms

tabe—thereafter; tāṅre—him; bandhi—arresting; rakhi—keeping; karila gamana—he went away; etha—at this time; nīlācala haite—from Jagannātha Purī; prabhu—Śrī Caitanya Mahāprabhu; calila vrndavana—departed for Vṛndāvana. 

Translation

The Nawab again arrested Sanātana Gosvāmī and kept him in prison. At this time, Śrī Caitanya Mahāprabhu departed for Vṛndāvana from Jagannātha Purī. 

Task Runner