Text 207-209

Text

sā ca mene tadātmānaṁ
variṣṭhāṁ sarva-yoṣitām
hitvā gopīḥ kāmayānā
mām asau bhajate priyaḥ

tato gatvā vanoddeśaṁ
dṛptā keśavam abravīt
na pāraye ‘haṁ calituṁ
naya māṁ yatra te manaḥ

evam uktaḥ priyām āha
skandham āruhyatām iti
tataś cāntardadhe kṛṣṇaḥ
sā vadhūr anvatapyata

Synonyms

sa—Śrīmatī Rādhārāṇī; ca—also; mene—considered; tadā—at that time; atmanam—Herself; varistham—the most glorious; sarva-yoṣitām—among all the gopīs; hitvā—giving up; gopīḥ—all the other gopīs; kāmayānāḥ—who were desiring the company of Kṛṣṇa; mām—Me; asau—that Śrī Kṛṣṇa; bhajate—worships; priyah—the most dear; tatah—thereafter; gatvā—going; vana-uddeśam—to the deep forest; drpta—being very proud; keśavam—unto Kṛṣṇa; abravīt—said; na pāraye—am unable; Aham—I; calitum—to walk; naya—just carry; mām—Me; yatra—wherever; te—Your; manah—mind; evam uktah—thus being ordered by Śrīmatī Rādhārāṇī; priyam—to this most dear gopī; aha—said; skandham—My shoulders; āruhyatām—please get on; iti—thus; tatah—thereafter; ca—also; antardadhe—disappeared; krsnah—Lord Kṛṣṇa; sa—Śrīmatī Rādhārāṇī; vadhūḥ—the gopī; anvatapyata—began to lament. 

Translation

“ ' “My dearmost Kṛṣṇa, You are worshiping Me and giving up the company of all the other gopīs who wanted to enjoy themselves with You.” Thinking like this, Śrīmatī Rādhārāṇī considered Herself Kṛṣṇa’s most beloved gopī. She had become proud and had left the rāsa-līlā with Kṛṣṇa. In the deep forest She said, “My dear Kṛṣṇa, I cannot walk any more. You can take Me wherever You like.” When Śrīmatī Rādhārāṇī petitioned Kṛṣṇa in this way, Kṛṣṇa said, “Just get up upon My shoulders.” As soon as Śrīmatī Rādhārāṇī began to do so, He disappeared. Śrīmatī Rādhārāṇī then began to grieve over Her request and Kṛṣṇa’s disappearance.' 

Purport

These three verses are quoted from Śrīmad-Bhāgavatam (10.30.36-38). 

Task Runner