Cc. Madhya 18.103

Text

prātaḥ-kāle bhavya-loka prabhu-sthāne āilā
‘kṛṣṇa dekhi’ āilā?’—prabhu tāṅhāre puchilā

Synonyms

prātaḥ-kāle—the next morning; bhavya-loka—respectable gentlemen; prabhu-sthane—at the place of Śrī Caitanya Mahāprabhu; aila—came; krsna dekhi—seeing Lord Kṛṣṇa; aila—have you come; prabhu—Śrī Caitanya Mahāprabhu; tanhare puchila—inquired from them. 

Translation

The next morning some respectable gentlemen came to see Śrī Caitanya Mahāprabhu, and the Lord asked them, “Have you seen Kṛṣṇa?” 

Task Runner