Text 19

Text

kānāñi-khuṭiyā āchena ‘nanda’-veśa dhari’
jagannātha-māhāti hañāchena ‘vrajeśvarī’

Synonyms

kānāñi-khuṭiyā—Kānāñi Khuṭiyā; āchena—is; nanda-vesa dhari—in the dress of Nanda Mahārāja; jagannātha-mahati—Jagannātha Māhāti; hañāchena—was; vrajeśvarī—mother Yaśodā. 

Translation

Kānāñi Khuṭiyā dressed himself like Nanda Mahārāja, and Jagannātha Māhāti dressed himself as mother Yaśodā. 

Task Runner