Text 23

Text

madhyāhna karilā prabhu lañā bhakta-gaṇa
vāṇīnātha prasāda lañā kaila āgamana

Synonyms

madhyāhna karila—accepted lunch; prabhu—Śrī Caitanya Mahāprabhu; lañā—accompanied by; bhakta-gana—all the devotees; vāṇīnātha—Vāṇīnātha; prasada lañā—taking all kinds of remnants of Jagannātha’s food; kaila—did; āgamana—arrival. 

Translation

After this, Vāṇīnātha Rāya brought all kinds of prasāda, and Śrī Caitanya Mahāprabhu accepted lunch with the devotees. 

Task Runner