Text 7

Text

advaita, nitāi ādi saṅge bhakta-gaṇa
sukhe mahāprabhu dekhe īśvara-gamana

Synonyms

advaita—Advaita Ācārya; nitāi—Lord Nityānanda Prabhu; ādi—headed by; saṅge—with; bhakta-gana—devotees; sukhe—in great happiness; mahāprabhu—Śrī Caitanya Mahāprabhu; dekhe—sees; īśvara-gamana—how the Lord is starting. 

Translation

Śrī Caitanya Mahāprabhu and His prominent devotees-Advaita Ācārya, Nityānanda Prabhu and others-were very happy to observe how Lord Jagannātha began the Ratha-yātrā. 

Task Runner