Cc. Madhya 13.57

Text

kāśī-miśre kahe rājā prabhura mahimā
kāśī-miśra kahe,-tomāra bhāgyera nāhi sīmā

Synonyms

kāśī-miśre—unto Kāśī Miśra; kahe—said; raja—the King; prabhura mahima—the glories of Śrī Caitanya Mahāprabhu; kāśī-misra kahe—Kāśī Miśra said; tomara—your; bhāgyera—of fortune; nahi—there is not; sima—a limit. 

Translation

When the King informed Kāśī Miśra of the glories of the Lord, Kāśī Miśra replied, “O King, your fortune has no limit!” 

Task Runner