User Tools

Site Tools


books:cc:madhya:13:209

—json { 

  "name":"Cc. Madhya 13.209",
  "h1":"Text 209",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 13.209",
  "description":"Praying at the lotus feet of Śrī Rūpa and Śrī Raghunātha, always desiring their mercy, I, Kṛṣṇadāsa, narrate Śrī Caitanya-caritāmṛta, following in their footsteps." 

} — 

Cc. Madhya 13.209 §

Text §

śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa

Synonyms §

śrī-rūpa—Śrīla Rūpa Gosvāmī; raghunātha—Śrīla Raghunātha dāsa Gosvāmī; pade—at the lotus feet; yāra—whose; āśa—expectation; caitanya-caritāmṛta—the book named Caitanya-caritāmṛta; kahe—describes; kṛṣṇadāsa—Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī. 

Translation §

Praying at the lotus feet of Śrī Rūpa and Śrī Raghunātha, always desiring their mercy, I, Kṛṣṇadāsa, narrate Śrī Caitanya-caritāmṛta, following in their footsteps. 

Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Madhya-līlā, Thirteenth Chapter, describing Śrī Caitanya Mahāprabhu’s ecstatic dancing at Lord Jagannātha’s car festival. 

books/cc/madhya/13/209.txt · Last modified: 2023/09/15 16:12 by 127.0.0.1