Text 161

Text

ei saba artha prabhu svarūpera sane
rātri-dine ghare vasi’ kare āsvādane

Synonyms

ei saba—all these; artha—meanings; prabhu—Śrī Caitanya Mahāprabhu; svarūpera sane—with Svarūpa Dāmodara; rātri-dine—both day and night; ghare vasi—sitting within His room; kare—does; āsvādane—taste. 

Translation

Śrī Caitanya Mahāprabhu would sit in His room with Svarūpa Dāmodara and taste the topics of these verses day and night. 

Task Runner