Text 70

Text

ācāryādi bhakta kare prabhure nimantraṇa
tāhāṅ tāhāṅ bhikṣā kare lañā bhakta-gaṇa

Synonyms

ācārya-ādi—headed by Advaita Ācārya; bhakta—devotees; kare—do; prabhure—unto Śrī Caitanya Mahāprabhu; nimantraṇa—invitation; tāhāṅ tāhāṅ—here and there; bhiksa kare—takes His lunch; lañā—taking; bhakta-gana—all the devotees. 

Translation

Some of the prominent devotees like Advaita Ācārya used to invite Śrī Caitanya Mahāprabhu to take His meals at their homes. The Lord accepted such invitations accompanied by His devotees. 

Task Runner