Cc. Madhya 12.160

Text

‘haridāsa’ bali’ prabhu ḍāke ghane ghana
dūre rahi’ haridāsa kare nivedana

Synonyms

haridāsa bali—calling Haridāsa; prabhu—Śrī Caitanya Mahāprabhu; ḍāke—calls; ghane ghana—repeatedly; dūre rahi—standing at a distance; haridāsa—Ṭhākura Haridāsa; kare nivedana—submitted. 

Translation

Śrī Caitanya Mahāprabhu was repeatedly calling, “Haridāsa, Haridāsa,” and at that time Haridāsa, standing at a distance, spoke as follows. 

Task Runner